A 965-8 Mādhavanidāna

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 965/8
Title: Mādhavanidāna
Dimensions: 26 x 10 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Āyurveda
Date:
Acc No.: NAK 4/697
Remarks:


Reel No. A 965-8 Inventory No. 28418

Title Mādhavanidāna

Subject Āyurveda

Language Sanskrit

Text Features This text explains about different kinds of herbs like kvātha, guggulu, abhraka sarvaloha, svarṇamāraṇa and effects of medicines

Manuscript Details

Script Devnagari

Material paper

State incomplete

Size 24.5 x 10.0 cm

Folios 12

Lines per Folio 13

Foliation figures in lower right and upper left margin of the verso under the abbreviation vaidyaka.

Place of Deposit NAK

Accession No. 4/697

Manuscript Features

This text is in functional and incorrect form of Sanskrit Newari language so all mistakes are not marked.

Available folios; 5,8-11,13-19=12

twice filmed folio; 8

Excerpts

Beginning

taṃ tathaivāmle kvāthayet | yāvannīlimābhidhākāro dūrī bhavati tāvadeva muhurmuhur bhavatītyarthaḥ |

atra kāñjika nidhāya prasau atyaṃ-mle takre vāraṃ vāraṃ saṃkvāthya kṣālayed yāvat kāro dūrī bhavatīti dik ||

māraṇa ||

sukṣmāṇi tāmrapatrāṇi samyak saṃsvedayedbudhaḥ |

vāsaratrayam asmin tataḥ khalve vinichipet (!) |

pādāṃśa sūtakaṃ datvā yāmam amlena mardayet |

bhavaṃti tānirupyasya patrāṇāṃ ca yadā punaḥ | (fol. 5r1–5)

End

|| kucalā śudhiḥ (!) ||

dhatturabījaṃ dālā (!) yaṃtre kāṃjike svinna saṃśudhim eti |

dhatturabīja śuja śudhiḥ (!) | jepāla bījaṃ dolāyaṃtre pacet |

kiṃcicchuṣkaṃ kṛtvā dolāyaṃtre godugdhe pacadyāmaṃ (!) tataḥ punaḥ kiṃ. . . (fol. 19v11–13)

Colophon

Microfilm Details

Reel No. A 965/8

Date of Filming 06-12-1984

Exposures 14

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/SG

Date 10-09-2003

Bibliography